A 473-57 Gajendramokṣa

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 473/57
Title: Gajendramokṣa
Dimensions: 26.5 x 12.3 cm x 20 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: VS 1906
Acc No.:
Remarks:


Reel No. A 473-57 Inventory No. 7940

Title Gajendramokṣaṇa and Gajendramokṣaṇabhāṣā

Remarks taken from the Bhāgavatapurāṇa

Subject Stotra

Language Sanskrit, Nepali

Manuscript Details

Script Devanagari

Material paper

State complete

Size 26.5 x 12.3 cm

Folios 19

Lines per Folio 9–10

Foliation figures on the verso, in the upper left-hand margin under the abbreviation ga. bhā. and in the lower right-hand margin under the word rāmaḥ

Illustrations 1, on the front cover-leaf

Date of Copying ŚS 1771, VS 1906

Place of Deposit NAK

Accession No. 3/476

Manuscript Features

The text contains the Gajendramokṣaṇa and a translation of it into (antiquated) Nepali.

The colophons correctly mention that the Gajendramokṣaṇa is the 4th adhyāya of the 8th skandha of the Bhāgavatapurāṇa.

gajendramokṣaṇa patrā 19 ghananāthasyedam pustakam

The front cover contains the stamp of Chandra Shumshere.

Excerpts

«Beginning of the root text:»

śrīgaṇeśāya namaḥ ||

śukadeva deva uvāca ||

āsīd girivaro rājaṁs trikūṭa iti viśrutaḥ ||

kṣīrodenāvṛtaḥ śrīmān yojanāyutam ucchritaḥ || 1 || (fol. 1v4–5)

«Beginning of the translation:»

śrīgaṇeśāya namaḥ ||    ||

gaṃgākā tīramā upavāsa garī kana rahyākā parikṣita nāma rājākana śukadeva ṛṣi khahaṃchan || he mahārāja parikṣit || saṃpūrṇa parvatamā śreṣṭha bhayāko kṣīrasamudra le berhiyāko || … (fol. 1v1–2)

«End of the root text:»

śrīśuka uvāca ||

ity ādiśya hṛṣi(!)keśaḥ pradhmāya jalajottamaṃ ||

harṣayan vibudhānīkam āruroha khagādhipaṃ || 26 || (fol. 19r4–6)

«End of the translation:»

pāṃcajanyā nāmā śaṃkhakā śabdale saṃpūrṇa devatākana haṛsa garāī pakṣiviṣe śreṣṭha bhayākā garuḍaviṣe savāra bhai vaikuṇṭhamā calyā || 26 || (fol. 19r7–8)

«Colophon of the root text:»

iti śrībhāgavate mahāpurāṇe aṣṭamaskandhe gajeṃdramokṣaṇaṃ nāma caturtho dhyāyaḥ || 4 ||    || (fol. 19r6)

«Colophon of the translation:»

iti śrībhāgavate mahāpurāṇe aṣṭamaskandhe gajeṃdramokṣaṇaṃ nāma bhāṣāyāṃ [[ca]]turtho dhyāyaḥ || 4 ||    ||

śrīśāke 1771 śrīsaṃvat 1906 jyeṣṭhakṛṣṇaṣa‥yāṃ caṃdravāsare ||    || (fol. 19r8–9)

Microfilm Details

Reel No. A 473/57

Date of Filming 04-01-1973

Exposures 23

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/RK

Date 19-11-2009

Bibliography